The Sanskrit Reader Companion

Show Summary of Solutions

Input: mūtraṃ kṛtvā purīṣaṃ vā mūtrapurīṣalepān annalepān ucchiṣṭalepān retasaś ca ye lepās tān prakṣālya pādau cācamya prayato bhavati

Sentence: मूत्रम् कृत्वा पुरीषम् वा मूत्रपुरीषलेपान् अन्नलेपान् उच्छिष्टलेपान् रेतसः च ये लेपास् तान् प्रक्षाल्य पादौ चाचम्य प्रयतः भवति
मूत्रम् कृत्वा पुरीषम् वा मूत्र पुरीष लेपान् अन्न लेपान् उच्छिष्ट लेपान् रेतसः ये लेपाः तान् प्रक्षाल्य पादौ आचम्य प्रयतः भवति



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria